JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

Jharkhand Board JAC Class 10 Sanskrit Solutions व्याकरणम् उपसर्ग प्रकरणम् Questions and Answers, Notes Pdf.

JAC Board Class 10th Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

उपसर्ग की परिभाषा – शब्द या धातु (क्रिया) के पूर्व जो पद जोड़े या लगाये जाते हैं वे उपसर्ग कहे जाते हैं। उपसर्ग का प्रयोग करने से धातु के अर्थ में विशेषता आ जाती है। कहीं धातु का अर्थ परिवर्तित होकर एक नया अर्थ प्रकट करता है तो कहीं अर्थ का विपर्ययं या विलोम हो जाता है और इस प्रकार अर्थ में सौन्दर्य आ जाता है। जैसे –

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 1

उपर्युक्त सभी उपसर्गयुक्त शब्द एक ही धातु (क्रिया) शब्द के साथ भिन्न-भिन्न उपसर्ग जोड़ने से बने हैं, किन्तु उनके अर्थ बिल्कुल बदल गये हैं।
कुल उपसर्ग 22 होते हैं जो इस प्रकार हैं – प्र, परा, अप, सम्, अनु, अव, निस्, निर, दुस्, दुर्, वि, आड्. (आ), नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप।
अब यहाँ पर कतिपय उपसर्गों व उनसे बने शब्दों को दिया गया है।

1. ‘अव’ उपसर्ग: –

1. अव + जानाति = अवजानाति
2. अव. + क्षिपति = अवक्षिपति
3. अव + तरति = अवतरति
4. अव + नति = अवनति
5. अव + गमनम् = अवगमनम्
6. अव + ज्ञा. = अवज्ञा
7. अव + दानम् = अवदानम्
8. अव + तिष्ठति = अवतिष्ठति
9. अव + गुणः = अवगुणः
10. अव + शेषः = अवशेषः
11. अव + क्षेपणम् = अवक्षेपणम्
12. अव + सरः = अवसरः
13. अव + काशः = अवकाशः
14. अव + गच्छति = अवगच्छति
15. अव + लेहः = अवलेहः
16. अव + गणना = अवगणना
17. अव + धारणा = अवधारणा
18. अव + ग्रहः = अवग्रहः
19. अव + रोहः = अवरोहः
20. अव + रोधः = अवरोधः

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

2. ‘अप’ उपसर्ग:

1. अप + करोति = अपकरोति
2. अप + सरति = अपसरति
3. अप + ऐति – अपैति
4. अप + ए = अपहरति
5. अप + वादः = अपवादः
6. अप + शब्दः = अपशब्दः
7. अप + कारः = अपकारः
8. अप + आदानम् = अपादानम्
9. अप + कर्षः = अपकर्ष
10. अप + कर्ता = अपकर्ता
11. अप + मानम् = अपमानम्
12. अप + यशः = अपयशः
13. अप + राधः = अपराधः
14. अप + ज्ञानम् = अपज्ञानम्
15. अप + हरणम् = अपहरणम्
16. अप + भ्रंशः = अपभ्रंशः
17. अप + व्ययः = अपव्ययः
18. अप + हरति = अपहरति
19. अप + कारीः = अपकारीः
20. अप + चारी = अपचारी

3. ‘निस्’ उपसर्गः –

1. निस् + तेज = निस्तेज
2. निस् + काम = निष्काम
3. निस् + तार = निस्तार
4. निस् + चय = निश्चय
5. निस् + सार = निस्सार
6. निस् + सरति = निस्सरति
7. निस् + प्राणः = निष्प्राणः
8. निस् + क्रियः = निष्क्रियः
9. निस + चलः = निश्चलः
10. निस् + फलम् = निष्फलम्
11. निस् + कपटः = निष्कपटः
12. निस् + तारणम् = निस्तारणम्
13. निस् + प्रयोजनम् = निष्प्रयोजनम्
14. निस् + छलः = निश्छलः
15. निस् + कृतिः = निष्कृतिः
16. निस् + पापम् = निष्पापम्
17. निस् + चितः = निश्चितः
18. निस् + कर्षः = निष्कर्षः

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

4. ‘निर्’ उपसर्गः

1. निर् + ईक्षते = निरीक्षते
2. निर् + वहति = निर्वहति
3. निर् + अस्यति = निरस्यति
4. निर् + गच्छति = निर्गच्छति
5. निर् + भय = निर्भय
6. निर् + वचनम् = निर्वचनम्
7. निर् + आकरणम्= निराकरणम्
8. निर् + धनः = निर्धनः
9. निर् + नयः = निर्णयः
10. निर् + गमनम् = निर्गमनम्
11. निर् + वाहः, = निर्वाहः
12. निर् + जनम् = निर्जनम्
13. निर् + वेदः = निर्वेदः
14. निर् + अस्तम् = निरस्तम्
15. निर् + नायकः = निर्णायकः
16. निर् + ईक्षणम् = निरीक्षणम्
17. निर् + देशः = निर्देशः
18. निर् + आदरः = निरादरः
19. निर् + मूलम् = निर्मूलम्

5. ‘दुर्’ उपसर्ग:

1. दुर् + बोधति = दुर्बोधति
2. दुर् + गच्छति = दुर्गच्छति
3. दुर् + नयति = दुर्नयति
4. दुर् + वचनम् = दुर्वचनम्
5. दुर् + दैवम् = दुर्दैवम्
6. दुर् + दशा = दुर्दशा
7. दुर् + आशा = दुराशा
8. दुर् + जनः = दुर्जनः
9. दुर् + बोधः = दुर्बोध:
10. दुर् + गन्धः = दुर्गन्धः
11. दुर् + गमः = दुर्गमः
12. दुर् + लभः = दुर्लभः
13. दुर् + आचरणम्= दुराचरणम्
14. दुर् + गः = दुर्गः
15. दुर् + व्यवहारः = दुर्व्यवहारः
16. दुर् + दिनम् = दुर्दिनम्
17. दुर् + आचारः = दुराचारः
18. दुर् + अवस्था = दुरवस्था
19. दुर् + योधनः = दुर्योधनः
20. दुर् + गतिः = दुर्गतिः

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

6. ‘आङ्’ (आ) उपसर्गः

1. आ + नयति = आनयति
2. आ + चरति = आचरति
3. आ + गच्छति = आगच्छति
4. आ + रोहति = आरोहति
5. आ + गमः = आगमः
6. आ + दरः = आदरः
7. आ + धारः = आधारः
8. आ + गमनम् = आगमनम्
9. आ + गच्छति = आगच्छति
10. आ + नी = आनयति
11. आ + चरणम् = आचरणम्
12. आ + दाय = आदाय
13. आ + हरति = आहरति
14. आ. + मरणम् = आमरणम्
15. आ + दानम् = आदानाम्
16. आ + चारः = आचारः
17. आ + कर्षणम् = आकर्षणम्
18. आ + गमनम् = आगमनम्
19. आ + ग्रहः = आग्रहः
20. आ + ज्ञा आज्ञा

7. ‘उत्’ उपसर्ग:

1. उत् + गच्छति = उद्गच्छति
2. उत् + भवति = उद्भवति
3. उत् + तिष्ठति = उत्तिष्ठति
4. उत् + हरति = उद्धरति
5. + सवः = उत्सवः
6. उत् + पत्ति – उत्पत्तिः
7. उत् + पतति = उत्पतति
8. उत् + क्षेपणम् = उत्क्षेपणम्
9. उत् + तेजकः = उत्तेजकः
10. उत् + साहः = उत्साहः
11. उत् + सर्गः = उत्सर्गः
12. उत् + थानम् = उत्थानम्
13. उत् + जवलः = उज्ज्वलः
14. उत् + गमनम् = उदगमनम्
15. उत् + भवः = उद्भवः
16. उत् + तरम् = उत्तरम्
17. उत् + तमः = उत्तमः
18. उत् + कण्ठा = उत्कण्ठा
19. उत् + कर्षः = उत्कर्षः
20. उत् + हारः = उद्धारः

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

8. ‘अधि’ उपसर्गः

1. अधि + करोति = अधिकरोति
2. अधि + गच्छति = अधिगच्छति
3. अधि + अस्ति = अध्यास्ते
4. अधि + वसति = अधिवसति
5. अधि + कृतम् = अधिकृतम्
6. अधि + लोकम् = अधिलोकम्
7. अधि + वचनम् = अधिवचनम्
8. अधि + स्था = अधितिष्ठति
9. अधि + भारः = अधिभारः
10. अधि + पतिः = अधिपतिः
11. अधि+ अक्षः = अध्यक्षः
12. अधि + दैवतम् = अधिदैवतम्
13. अधि+ हरिः = अधिहरिः
14. अधि + स्थाता = अधिष्ठाता
15. अधि+ कृत्य = अधिकृत्य
16. अधि + कारः = अधिकारः
17. अधि+ करणम् = अधिकरणम्
18. अधि + कारी = अधिकारी
19. अधि+ क्षेपः = अधिक्षेपः
20. अधि + शेषः = अधिशेषः

अभ्यासः

प्रश्न 1.
अधोलिखित प्रश्नानाम् उचित विकल्पं चित्वा लिखत –
1. ‘अप’ उपसर्गयुक्तं शब्दः कः नास्ति?
(अ) अपशब्दः
(ब) अपेक्षा
(स) अवगुणः
(द) अपव्ययः
उत्तरम् :
(अ) अपशब्दः

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

2. ‘आनयति’ इति पदे कः उपसर्गः ?
(अ) निर्
(ब) अप्
(स) नी
(द) आ
उत्तरम् :
(ब) अप्

3. ‘निस्’ उपसर्गयुक्तं शब्दः कः अस्ति?
(अ) निर्वेदः
(ब) निर्धनः
(स) निष्प्राणः
(द) नियमः
उत्तरम् :
(ब) निर्धनः

4. ‘निष्कामति’ इति पदे : उपसर्ग:?
(अ) उद्
(ब) दुर्
(स) निस्
(द) निर्
उत्तरम् :
(ब) दुर्

5. ‘आङ’ उपसर्गयुक्तं शब्दः कः अस्ति?
(अ) अपव्ययः
(ब) अपशब्दः
(स) अवगुणः
(द) अपेक्षा
उत्तरम् :
(स) अवगुणः

6. ‘निरीक्षणम्’ इति पदे कः उपसर्गः?
(अ) निस्
(ब) दुर्
(स) निर्
(द) आङ
उत्तरम् :
(अ) निस्

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

7. ‘दुर्’ उपसर्गयुक्तं शब्दः कः नास्ति?
(अ) दुराशा
(ब) दूरम्
(स) दुर्जनः
(द) दुर्बलः
उत्तरम् :
(स) दुर्जनः

8. ‘अध्यक्षः’ इति पदे कः उपसर्ग:?
(अ) अधि
(ब) अव
(स) आ
(द) अप्
उत्तरम् :
(ब) अव

9. ‘अव’ उपसर्गयुक्तं शब्दः कः नास्ति?
(अ) अवागच्छत्
(ब) अवकाशः
(स) अवतिष्ठति
(द) अवनि
उत्तरम् :
(स) अवतिष्ठति

10. ‘उत्’ उपसर्गयुक्तं शब्दः कः अस्ति?
(अ) उपदेशः
(ब) उत्थानम्
(स) उपकारः
(द) उपेक्षा
उत्तरम् :
(अ) उपदेशः

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

प्रश्न 2.
निम्नलिखित उपसर्गम् शब्दम् च योगेन सार्थक शब्द रचनां कृत्वा रिक्तस्थान पूरयत –
पदम् उपसर्ग + शब्द
(i) दुर् + आशा ……………………..
(ii) दुर् + भाग्यम् ……………………..
(iii) आ + कर्षणम् ……………………..
(iv) आ + गमनम् ……………………..
(v) आ + दानम् ……………………..
उत्तरम् :
(i) दुराशा,
(ii) दुर्भाग्यम्,
(iii) आकर्षणम्,
(iv) आगमनम्,
(v) आदानम्।

प्रश्न 3.
निम्नाङ्किताभ्यामुपसर्गधातुभ्यां क्रियापदं रचयत –
(क) अव + तृ
(ख) अप + कृ।
उत्तरम् :
(क) अवतरति
(ख) अपकरोति।

प्रश्न 4.
निम्नलिखितपदयोः प्रयुक्तमुपसर्गयोः लिखत –
(क) अपकर्षः
(ख) निर्जनम्।
उत्तरम् :
(क) अप
(ख) निर्।

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

प्रश्न 5.
निम्नलिखितपदयोः प्रयुक्तमुपसर्गं लिखत –
(क) निर्गच्छति,
(ख) निष्क्रामति।
उत्तरम् :
(क) निर्
(ख) निस्।

प्रश्न 6.
निम्नलिखिताभ्यामुपसर्गधातुभ्यां क्रियापदं रचयत –
(क) आ + नी
(ख) निर् + गम्।
उत्तरम् :
(क) आनयति
(ख) निर्गच्छति।

प्रश्न 7.
निम्नलिखित उपसर्गधातुभ्यां क्रियापदं रचयत –
(क) उत् + स्था
(ख) अधि + कृ।
उत्तरम् :
(क) उत्तिष्ठति
(ख) अधिकरोति।

प्रश्न 8.
निम्नलिखितपदयोः प्रयुक्तमुपसर्गयोः लिखत –
(क) उन्नति
(ख) अध्यक्षः।
उत्तरम् :
(क) उत्
(ख) अधि।

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

प्रश्न 9.
निम्नलिखितपदयोः प्रयुक्तमुपसर्ग लिखत –
(क) निर्वृत्तिः
(ख) अवरोहति।
उत्तरम् :
(क) निर्
(ख) अव।

प्रश्न 10.
निम्नलिखिताभ्यामुपसर्गधातुभ्यां क्रियापदं रचयत –
(क) अप + हृ
(ख) निस् + सृ।
उत्तरम् :
(क) अपहरति
(ख) निस्सरति।

प्रश्न 11.
निम्नलिखित उपसर्गधातुभ्यां क्रियापदं रचयत
(क) अव + गम्
(ख) निस् + सृ।।
उत्तरम :
(क) अवगच्छति
(ख) निस्सरति।

प्रश्न 12.
निम्नलिखितपदयोः प्रयुक्तमुपसर्ग लिखत –
(क) दुर्लभते
(ख) उत्तिष्ठतु।
उत्तरम् :
(क) दुर्
(ख) उत्।

JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम्

प्रश्न 13.
अधोलखितपदेषु उपसर्गम् धातुम् च पृथक् कृत्वा लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 2

प्रश्न 14.
निम्नलिखितानाम् उपसर्गाणां धातूनां च योगेन सार्थकशब्दरचनां कुरुत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 3

प्रश्न 15.
निम्नलिखितपदेषु प्रयुक्तान् उपसर्गान् लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 4

प्रश्न 16.
अधोलखितपदेषु उपसर्गम् धातुम् च पृथक् कृत्वा लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 5

प्रश्न 17.
निम्नलिखितानाम् उपसर्गाणां धातूनां च योगेन सार्थकशब्दरचनां कुरुत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 6

प्रश्न 18.
निम्नलिखितपदेषु प्रयुक्तान् उपसर्गान् लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 7

प्रश्न 19.
निम्नलिखितपदेषु उपसर्ग शब्दं च पृथक् कृत्वा लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 8

प्रश्न 20.
निम्नलिखितपदेषु उपसर्ग शब्दं च पृथक् कृत्वा लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 9

प्रश्न 21.
निम्नलिखितानाम् उपसर्गाणां धातूनां च योगेन सार्थकशब्दरचनां कुरुत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 10

प्रश्न 22.
निम्नलिखितानाम् उपसर्गाणां धातूनां च योगेन सार्थकशब्दरचनां कुरुत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 11

प्रश्न 23.
निम्नलिखितपदेषु उपसर्ग शब्दं च पृथक् कृत्वा लिखत।
JAC Class 10 Sanskrit व्याकरणम् उपसर्ग प्रकरणम् 12

Leave a Comment