JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

Jharkhand Board JAC Class 9 Sanskrit Solutions रचना संकेताधारित अनुच्छेदलेखनम् Questions and Answers, Notes Pdf.

JAC Board Class 9th Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

प्रदत्त संकेतानुसारं अनुच्छेदलेखनम् कुरुत – (दिये गए संकेतों के अनुसार अनुच्छेद लेखन करिए-)

1. महाकविः कालिदासः
[संकेतसूची-महाकविः कालिदासः श्रेष्ठतमः कविः, सप्त-कृतयः, प्रसिद्धतमं नाटक, उपमा-प्रयोगः, वैदर्भी रीतिः, महाकाव्यद्वयं, खण्डकाव्यद्वयं, कलापक्ष:, भावपक्षः, विश्वसाहित्ये स्थानम्।]
उत्तरम् :
महाकविः कालिदासः संस्कृत-साहित्यस्य श्रेष्ठतम कविः अस्ति। तस्य स्थानं विश्वस्य उत्कृष्टेषु कविषु गण्यते। महाकवि कालिदासस्य प्रतिभा सर्वतोमुखी आसीत्। एषः महाकविः कदा कुत्र च अभवत् इत्यपि न निश्चितम्। श्रत्यानुसारेण कालिदासः महाराज्ञः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत्। तेन महाकाव्यद्वयं लिखितम् कुमारसम्भवम्, रघुवंशम् च। खण्डकाव्यद्वयं लिखितम्-ऋतु संहारम्, मेघदूतम् च। नाटक त्रयमपि लिखितम् मालविकाग्निमित्रम्, विक्रमोर्वशीयम् अभिज्ञान शाकुन्तलम् च।

उपमाप्रयोगे प्रकृतिचित्रणे च कालिदासः निपुणः अस्ति। अभिज्ञान शाकुन्तलं नाटकं कालिदासस्य सर्वश्रेष्ठः कृति अस्ति। अस्मिन् नाटके कलापक्षः भावपक्षश्च नैपुण्येन प्रस्तुतं कुर्वते। अतः अभिज्ञान शाकुन्तलं नाटकास्य विश्वसाहित्ये महत्वपूर्ण स्थानं स्वीकृतः। कालिदास्य काव्येषु वैदर्भीरीतिः प्रसादगुणश्च स्तः। कथितमपि वैदर्भीरीतिसंदर्भ कालिदासो विशिष्यते। तस्य शैली लालित्ययुक्ता परिष्कृता च अस्ति। कालिदासस्य कवितायां क्लिष्टता कृत्रिमता च न स्तः। तस्य भाषा समास रहिता अथवा अल्प समास युक्ता भवति।

(महाकवि कालिदास संस्कृत साहित्य के श्रेष्ठतम कवि हैं। उनका स्थान विश्व के उत्कृष्ट कवियों में गिना जाता है। महाकवि कालीदास की प्रतिभा सर्वतोमुखी थी। ये महाकवि कब कहाँ हुए-यह भी निश्चित नहीं है लेकिन भारतीय जनश्रुति के अनुसार कलिदास महाराज विक्रमादित्य के नवरत्नों में अन्यतम थे। अब कालिदास की सात कृतियाँ उपलब्ध हैं। उन्होंने दो महाकाव्य-कुमारसम्भवम् और रघुवंशम् लिखे। दो खण्डकाव्य-ऋतुसंहार और मेघदूत लिखे। तीन नाटक भी लिखे-मालविकाग्निमित्रम्, विक्रमोर्वशीयम् और अभिज्ञान शाकुलन्तलम्। अभिज्ञान शाकुन्तलम् नाटक कालिदास की सर्वश्रेष्ठ कृति है।

इस नाटक में कलापक्ष तथा भावपक्ष निपुणता से प्रस्तुत हैं। अत: अभिज्ञान शाकुन्तलम् नाटक का विश्व साहित्य में महत्वपूर्ण स्थान स्वीकार किया गया है। उपमा के प्रयोग और प्रकृति के चित्रण में कालिदास निपुण हैं। कालिदास के काव्यों में वैदर्भी रीति और प्रसाद गुण हैं। कहा भी है-वैदर्भी रीति के संदर्भ में कालिदास विशिष्ट हैं। उनकी शैली लालित्ययुक्त और परिष्कृत है। कालिदास की कविता में क्लिष्टता और कृत्रिमता नहीं हैं। उनकी भाषा समासरहित अथवा अल्प समासयुक्त होती है।)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

2. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
[संकेतसूची – जगति, जन्मभूमिश्च, महत्वपूर्णे, सर्वे मानवाः, स्नेहं भवति, स्वजन्मभूमि, स्मरत्येव, स्वाभाविकोऽनुरागः, मातृभूमिः भारत, ‘दुर्लभं भारते जन्म’, रामकृष्णादयः, प्रकृते: मधुरतराणि।]
उत्तरम् :
एतस्मिन् जगति जननी जन्मभूमिश्च एव सर्वोत्तमे भवतः। बालकस्य कृते एते एव अतीव महत्वपूर्णे भवतः। सर्वे मानवाः जानन्त्येव यत् मातरि मातृभूमौ च यादृशं स्नेहं भवति न तादृशमन्यस्मिन् कस्मिन्नपि वस्तुनि। यत्र कुत्रापि गत्वा नानाविधानि सुखानि च लब्ध्वा अपि मानवः स्वजन्मभूमि स्मरत्येव। कथं न स्मरिष्यति, भवति हि स्वाभाविको स्नेहः तस्य। सर्वस्यापि स्वदेशे स्वाभाविकोऽनुराग: जायते। अस्माकं मातृभूमिः भारत देशोऽस्ति। देवाः अपि अत्र जन्म कांक्षन्ते। ‘दुर्लभं भारते जन्म’ इत्यपि कथयन्ति। रामकृष्णादयः परमेश्वराः अत्रैव जन्म लेभिरे। अत्र सर्वत्र प्रकृतेः मधुरतराणि दृश्यानि सन्ति।

(इस संसार में माता और मातृभूमि ही सबसे बढ़कर होती हैं। बालक के लिए ये दोनों ही अत्यधिक महत्वपूर्ण होती हैं। सभी लोग जानते हैं कि माता और मातृभूमि पर जैसा स्नेह होता है, वैसा किसी भी अन्य वस्तु पर नहीं। किसी भी स्थान पर जाकर भी अनेक प्रकार के सुख प्राप्त करके भी मनुष्य अपनी जन्मभूमि का स्मरण करता ही है। क्यों नहीं स्मरण करेगा उसका मातृभूमि पर स्वाभाविक स्नेह जो होता है। सभी का अपने देश पर स्वाभाविक अनुराग होता है। भारतवर्ष हमारी मातृभूमि है। देवता भी यहां पर जन्म की अभिलाषा रखते हैं। ‘भारतवर्ष में जन्म दुर्लभ है’ ऐसा भी कहते हैं। राम-कृष्ण आदि परमेश्वर के अवतार यहीं पर हुए थे। यहां सर्वत्र प्रकृति के मनोहर दृश्य हैं।)

3. यथादृष्टिः तथा सृष्टिः
[संकेतसूची-गुणवन्तं, अहङ्कारी, गुरुः द्रोणाचार्यः, अन्विष्य, आहूय, भ्रान्त्वा, आदिष्टवान्, आनय, मत्तः युधिष्ठिरांय, गुणहीनं।]
उत्तरम् :
एकदा गुरुः द्रोणाचार्य: दुर्योधनम् आय आदिशत्- “वत्स! नगरे सर्वाधिकं गुणवन्तं जनम् अन्विष्य आन्य।’ दुर्योधनः अहङ्कारी आसीत्। सः सर्वत्र भ्रान्त्वा आगच्छत् अवदत् च-“भगवन् ! मत्तः गुणवत्तरः कोऽपि नास्ति इति।” आचार्यः पुनः युधिष्ठिरम् आहूय आदिष्टवान्-“वत्स! नगरे सर्वाधिक गुणहीनं जनम् अन्विष्य आनय इति।” युधिष्ठिरः आगत्य अवदत्-“प्रभो! मत्तः गुणहीनः नगरे कोऽपि नास्ति।” आचार्यः युधिष्ठिराय आशिषम् अयच्छत् “प्रियपुत्र! तव कीर्तिः कदापि न नंक्ष्यति। नूनं सत्यमेव उच्यते – यथा दृष्टिः तथा सृष्टिः। (एक दिन गुरु द्रोणाचार्य ने दुर्योधन को बुलाकर आदेश दिया-“पुत्र! नगर में सबसे अधिक गुणवान मनुष्य को ढूँढ़कर लाओ।”दुर्योधन अहंकारी था। वह सब जगह घूमकर आया और बोला-“भगवन् ! मुझसे अधिक गुणवान् कोई नहीं है।” आचार्य ने फिर युधिष्ठिर को बुलाकर आदेश दिया-“पुत्र! नगर में सबसे अधिक गुणहीन व्यक्ति ढूँढ़कर लाओ।” युधिष्ठिर आकर बोला-“प्रभो! मुझसे अधिक गुणहीन नगर में कोई नहीं है।” आचार्य ने युधिष्ठिर को आशीर्वाद दिया – “प्रियपुत्र! तुम्हारी कीर्ति कभी भी नष्ट नहीं होगी।” निश्चित रूप से सत्य ही कहा जाता है-जैसी दृष्टि वैसी सृष्टि।)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

4. अम्लानि द्राक्षाफलानि।
[सकतसची जम्बक अतिशय कः, अतिश्रान्त, अन्वेषणे, द्राक्षाफलानि, लतायाम्, विशालवृक्षे, लम्बितानि, प्रायतत् उत्प्लुत्य: द्राक्षास्तवकम्, अम्लानि, मह्यं।]
उत्तरम् :
एकस्मिन् उद्याने विशालवृक्षे द्राक्षालता आरूढा आसीत्। एकः जम्बुक: भोजनस्य अन्वेषणे इतस्ततः अभ्रमत्। लतायां द्राक्षाफलानि उच्चतरे स्थाने लम्बितानि आसन्। शृगालः अनेकशः प्रायतत परञ्च सर्वं व्यर्थमेव अभवत्। पुनः पुनः उत्प्लुत्य अपि सः द्राक्षाफलानि न प्राप्नोत्। सः अतिश्रान्तः अभवत्। निराशः शृगालः द्राक्षास्तवकम् अप्राप्यं मत्वा लानि अनिन्दत्। सः अवदत्- “अम्लानि सन्ति द्राक्षाफलानि, नैतानि मह्य रोचन्ते।” इत्युक्त्वा शृगाल: वनम् अगच्छत्।

(एक बाग में एक विशाल वृक्ष पर अंगूर की बेल चढ़ी हुई थी। एक गीदड़ भोजन की तलाश में इधर-उधर घूम रहा था। बेल में अंगूर ऊँचे स्थान पर लटक रहे थे। गीदड़ ने अनेक बार प्रयत्न किया, परन्तु सब व्यर्थ रहा। बार-बार उछलकर भी वह अंगूर न पा सका। वह बहुत थक गया। निराश गीदड़ अंगूर के गुच्छे को अप्राप्य मानकर अंगूरों की निन्दा करने लगा। वह बोला-“अंगूर खट्टे हैं, मुझे ये अच्छे नहीं लगते।” यह कहकर गीदड़ वन में चला गया।)

5. चतुरः काकः
[सङ्केत सूची-घटम्, अन्वेषणे, पिपासितः, तत्र, अल्पम्, अपश्यत्, उपरि, उपायम्, इतस्ततः, अक्षिपत् पाषाणखण्डानि, पीत्वा।]
उत्तरम् :
एकः काकः पिपासितः आसीत्। जलस्य अन्वेषणे सः इतस्ततः अभ्रमत्। सः दूरे एकं घटम् अपश्यत्। काकः तत्र अगच्छत्। सः घटस्य उपरि अतिष्ठत् घटे च अपश्यत्। घटे अल्पम् जलम् आसीत्। सः एकम् उपायम् अचिन्तयत् पाषाणखण्डानि च आनयत्। तानि पाषाणखण्डानि स: घटे अक्षिपत्। जलम् उपरि आगच्छत्। जलं पीत्वा सन्तुष्टः स उड्डयन् अचिन्तयत् च-“उद्यमेन हि कार्याणि सिद्धयन्ति।”

(एक कौआ प्यासा था। जल की खोज में वह इधर-उधर घूम रहा था। उसने दूर एक घड़ा देखा। कौआ वहाँ गया। वह घड़े के ऊपर बैठ गया और घड़े में देखा। घड़े में थोड़ा पानी था। उसने एक उपाय सोचा और पत्थर के टुकड़े लाया। उसने उन पत्थर के टुकड़ों को घड़े में डाला। पानी ऊपर आ गया। पानी पीकर वह सन्तुष्ट हुआ और उड़ता हुआ सोचने लगा-“परिश्रम से ही कार्य सिद्ध होते हैं।”)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

6. देवः सर्वत्र वर्तते
[सङ्केत सूची – एक गुरुकुलम्। तत्र एकः गुरुः। गुरुः महापण्डितः। एकः बालकः आगच्छति, वदति-‘अहं भवतः। शिष्यः भवितम इच्छामि।’ गुरुः वदति-तदर्थम एका परीक्षा अस्ति। शिष्यः वदति -भवत्। गरुः प्रच्छति-देवः कुत्र पपास। अस्ति? शिष्य वदति-देवः सर्वत्र अस्ति। सः कुत्र नास्ति इति भवान् एव वदतु’ इति। गुरुः सन्तुष्टः भवति। बालकः।। तस्य शिष्यः भवति।]
उत्तरम् :
वृक्षैः आच्छादितस्य नागपर्वतस्य सुरम्यायाम् उपत्यकायाम् एक पवित्रं सुविशाल च। गुरुकुलमस्ति श्रीउपेन्द्रसरस्वतीमहोदयः तत्र गुरुः। तस्य पाण्डित्यस्य प्रसिद्धिः सुदूरप्रदेशेषु अपि विश्रुता। आश्रमस्थितानां बालकानां योगक्षेमं चिन्तयति स्म स गुरुः। एकदा एकः बालकः श्री उपेन्द्रसरस्वतीम् आगत्य वदति-‘अहं भवतः शिष्यः भवितुम् इच्छामि।’ गुरुः सूक्ष्मदृष्ट्या आपादमस्तकं तं बालकं पश्यति वदति च-‘तदर्थम् एका परीक्षा अस्ति’। बालकः वदति-‘अहं परीक्षायै सन्नद्धो अस्मि, भवत् सा परीक्षा।’ गुरुः पृच्छति-‘देवः कुत्र अस्ति ?’ बालकः वदति-‘देवः सर्वत्र अस्ति’। “सः कुत्र नास्ति इति भवान् एव वदतु।” गुरुः उत्तरेण सन्तुष्टः भवति। सः बालकं शिष्यं स्वीकरोति। बालकः तस्य शिष्यः भवति। शिक्षाप्राप्त्यनन्तरं सः विश्रुतः न्यायाप्रियः न्यायाधीशः भवति।

(वृक्षों से ढके हुए नागपर्वत की सुरम्य उपत्यका में एक पवित्र और विशाल गुरुकुल है। श्री उपेन्द्र सरस्वती महोदय वहाँ गुरु हैं। उनके पाण्डित्य की प्रसिद्धि सुदूर प्रदेश में सुनी जाती थी। आश्रम में स्थित बालकों के योग-क्षेम को ही वे गुरुजी सोचते रहते थे। एक दिन एक बालक श्री उपेन्द्र सरस्वती के पास आकर कहता है-“मैं आपका शिष्य होना चाहता हूँ।” गुरु सूक्ष्म दृष्टि से पैरों से सिर तक बालक को देखता है और कहता है-“उसके वास्ते एक परीक्षा है।” बालक कहता है-“मैं परीक्षा के लिए तैयार हूँ। होने दो वह परीक्षा।” गुरु पूछता है-‘ईश्वर कहाँ है ?’ बालक कहता है-“ईश्वर सब जगह है। वह कहाँ नहीं है। यह बात आप ही बताएँ।” गुरुजी उत्तर से सन्तुष्ट हो जाते हैं। वे बालक को शिष्य स्वीकार कर लेते हैं। बालक उनका शिष्य हो जाता है। शिक्षा प्राप्ति के बाद वह प्रसिद्ध न्यायप्रिय न्यायाधीश होता है।)

7. सन्तोषः परमं धनम्
[सहतसूची-एक: धनिकः। अपारम् ऐश्वर्यम्। किन्तु सुख नास्ति। निर्धनस्य गृहे धनं नास्ति। प्रतिदिनं भोजनं नास्ति। नास्ता। एकदा निर्धनः सन्तोषेण गायति। धनिकः पृच्छति-धनं नास्ति भोजनं नास्ति तथापि सन्तोषः अस्ति। एतत किमर्थम्। निर्धनः वदति-“एषः वसन्तकालः सर्वत्र सौन्दर्यम्। अतः सन्तोषेण गायामि। भवान् यत् नास्ति तत् पश्यति। अतः। सर्वदा चिन्तां करोति इति।”]
उत्तरम् :
राजनगरे एक धनिकः प्रतिवसित स्म। तस्य धनिकस्य सुविशालं शोभनं गृहम् आसीत्। तस्य अपारम् ऐश्वर्यम् आसीत्। गृहे व्यापारे च कापि न्यूनता नासीत्। तथापि सः धनिकः सुखी नासीत्। सः सर्वदा चिन्तितः अभवत् तस्य व्यापारस्य उत्तरोत्तर विवर्धनाय। तस्य गृहस्य पार्वे एव एकस्य निर्धनस्य कुटीरम् आसीत्, तदपि जीर्णम् आसीत्, गृहोपकरणानि अपि न सन्ति एव। निर्धनस्य धनमपि नासीत्। प्रतिदिनं तेन भोजनमपि न लभ्यते स्म। एकदा निर्धनेन कुत्रापि भोजनं न लब्धं। गृहं प्रतिनिवृत्य सः कुटीरस्य अग्रे उपविष्टः।

प्रकृतिसौन्दर्य, पक्षिशावकान्, हरित्पर्णानि पुष्पाणि च वीक्ष्य तेन गानम् आरब्धम्। तद्गानं श्रुत्वा धनिकः अपि तत्र आयातः। किञ्चिद् विचिन्त्य सः धनिकः तं पृष्टवान्-‘किं भोजनं लब्धमद्य।’ निर्धनेन कथितम्-‘भोजनं तु न लब्धमेव। किन्तु तेन किम्, कदाचित् भोजनं न लभ्यते अपि।’ धनिकः आश्चर्यान्वितः जातः। तेन कथितम्-‘भवतः धनं नास्ति भोजनं नास्ति तथापि सन्तोषः अस्ति। मम पार्वे धनम् अस्ति। ऐश्वर्यम् अस्ति तथापि अहं सुखं न लभे। एतत् किमर्थम्? इति।’

तदा निर्धनेन उक्तम्-“महोदय! एषः वसन्तकालः, सर्वत्र सौन्दर्यम् अस्ति। अहं तत् पश्यामि गायामि च। यत् अस्ति तत् अहं पश्यामि। यद् लभ्यते तेनैव सन्तोष अनुभवामि। भवान् तु यत् नास्ति तस्य चिन्तां करोति। सर्वदा यत् न लब्धं तस्य विषये चिन्तयति, अप्राप्य च तं सदा दुःखितो भवति। यद् भवत्सन्निधे अस्ति तत् न पश्यति भवान्, इति दुःखस्य कारणम्।”

(राजनगर में एक धनवान रहता था। उस धनवान का विशाल सुन्दर घर था। उसके पास अपार ऐश्वर्य था। घर में और व्यापार में कोई भी कमी नहीं थी। फिर भी वह धनवान सुखी नहीं था। वह हमेशा चिन्तित रहता अपने उसके व्यापार को निरन्तर बढ़ाने के लिए। उसके घर के पास ही एक गरीब की कटिया थी। वह भी जीर्ण-शीर्ण उपकरण भी नहीं थे। निर्धन के घर में धन भी नहीं था।

प्रत्येक दिन उसे भोजन भी नहीं मिलता था। एक दिन निर्धन को कहीं भोजन प्राप्त नहीं हुआ। घर लौटकर वह कुटिया के आगे बैठ गया। प्रकृति की सुन्दरता पक्षियों के बच्चों, हरे पत्तों और फूलों को देखकर उसने गाना आरम्भ कर दिया। उस गाने को सुनकर धनिक भी वहाँ आ गया। कुछ सोचकर उस धनवान ने उससे पूछा-‘क्या आज भोजन मिल गया ? निर्धन ने कहा- भोजन तो प्राप्त नहीं हुआ।

लेकिन उससे क्या?। कभी भोजन नहीं भी मिलता है। धनवान आश्चर्यचकित हो गया, उसने कहा-“आपके पास धन नहीं है, भोजन नहीं है फिर भी सन्तोष है। मेरे पास में धन है, ऐश्वर्य है, फिर भी मैं सुख प्राप्त नहीं करता। ऐसा क्यों है ?”

तब निर्धन ने कहा-“महोदय! यह बसन्त काल है, सर्वत्र सौन्दर्य है। मैं उसे देखता हूँ और गाता हूँ। जो है उसे मैं देखता हूँ। जो प्राप्त हो जाता है, उसी पर सन्तोष करता हूँ। आप जो नहीं है, उसकी चिन्ता करते हैं। हमेशा जो प्राप्त नहीं हुआ है, उसके विषय में सोचते हैं। उसे न पाकर दुःखी रहते हैं। जो तुम्हारे पास है उसे नहीं देखते हैं आप। यही दुःख का कारण है।”)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

8. विचित्रा गतिः कर्मणाम्
[सङ्केतसूची-भिक्षाटनं, सम्पादयति, विश्वनाथदर्शनाय, गङ्गानदी, अपहरणभया स्थापयति, शिवलिङ्ग, स्नानात् पूर्व। तटम् आगच्छति, शिवलिङ्गान्, खेदम् अनुभवति, दैवहतकस्तत्रैष।]
उत्तरम् :
एकः भिक्षुकः आसीत्। सः गृहं गृहं गत्वा प्रतिदिनं भिक्षां याचते स्म। शनैः शनैः सः अधिकं धनं सम्पादितवान्। अधुना काशी गत्वा विश्वनाथदर्शनं कर्तव्यम् इति सः चिन्तितवान्। विश्वनाथदर्शनार्थ सः काशी गच्छति। देवदर्शनात्पूर्वं सः स्नानं कर्तुं गङ्गा नदीं गच्छति। किन्तु स्नानसमये चौरः मम धनम् अपहिरष्यति इति चिन्ता आसीत् तस्य। अनन्तरः तेन एक: उपायः चिन्तितः। गङ्गातटे सिकतायां गर्तं कृत्वा तत्र तेन धनपात्रं स्थापितम्। उपरि एक सिकतानिर्मितं शिवलिंगम् अभिज्ञानाय स्थापितं च। तस्य विचार आसीत् अनेन मम धनपात्रं कोऽपि न स्पृक्ष्यति इति। सः स्नानार्थं गतवान्। तदा एव एकः अन्यः यात्रिकः तत्र आगतः।

तेन दृष्टं यत् एकः नद्यां स्नानं करोति तीरे च शिवलिङ्ग स्थापितमस्ति। सः मनसि चिन्तित्वान यत् काश्यां जनाः तटे शिवलिगं स्थाप्य स्नानार्थं गच्छन्ति इति परम्परा स्यात्। सः अपि शिवलिङ्ग स्थाप्य स्नातुं अगच्छत्। अनेनैव प्रकारेण अन्येऽपि यात्रिका: शिवलिङ्गस्थापनां अकुर्वन्। यदा भिक्षुकः स्नानं कृत्वा तटे आगतः तेन अनेकानि शिवलिङ्गानि दृष्टानि। तेन स्थापितं शिवलिङ्गं कुत्रास्ति इति अभिज्ञानम् असम्भवं जातम्। तेन अवगतं-मम धनं नष्टमिति। खेदं अनुभवन सः चिन्तितवान-“प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः”। अहो विचित्रा कर्मणां गतिः।

(एक भिक्षुक था। वह प्रतिदिन घर-घर जाकर भीख मांगा करता था। धीरे-धीरे उसने अधिक धन इकट्ठा कर लिया। अब काशी जाकर विश्वनाथजी के दर्शन करने चाहिए. ऐसा उसने सोचा। विश्वनाथ दर्शन के लिए वह काशी जाता है। देवदर्शन से पूर्व वह स्नान करने के लिए गंगा नदी पर जाता है। किन्तु स्नान के समय चोर मेरा धन चुरा ले जायेंगे, ऐसी उसे चिन्ता थी। बाद में उसने एक उपाय सोचा। गंगा के किनारे बालू में एक गड्ढा खोद कर वहाँ उसने धन के पात्र को रख दिया, ऊपर एक बालू से बना शिवलिंग पहचान के लिए स्थापित कर दिया।

उसका विचार था-इससे मेरे धन पात्र को कोई स्पर्श नहीं करेगा। वह स्नान के लिए चला गया। तभी एक दुसरा यात्री वहाँ आ गया। उसने देखा स्नान करता है और किनारे पर शिवलिंग स्थापित है। वह मन में सोचता है कि काशी में मनुष्य किनारे पर शिवलिंग की स्थापना करके स्नान के लिए जाते हैं। यह एक परम्परा होगी। वह भी शिवलिंग की स्थापना करके स्नान के लिए चला गया। इसी प्रकार से अन्य यात्रियों ने शिवलिंग की स्थापना की।

जब भिक्षुक स्नान कर तट पर आया तो उसने अनेकों शिवलिंग देखे। उसके द्वारा स्थापित शिवलिंग कहाँ है।’ यह पहचानना मुश्किल हो गया। उसने जान लिया-मेरा धन नष्ट हो गया। खेद का अनुभव करते हुए वह सोचने लगा-प्रायः जहाँ दुर्भाग्य जाता है, वहीं आपत्ति आ जाती है। अरे कर्मों की गति बड़ी विचित्र है।)

9. संघे शक्तिः कलौयुगे

[सङ्केतसूची-कृषकः, चत्वारः पुत्राः, कलहप्रियाः, पिता शिक्षते, न शृण्वन्तिः, यष्टिकापुञ्चं त्रोटयितुं समर्थाः, एकका नोटयन्ते, जनकः शिक्षते, स्वीकुर्वन्ति।]
उत्तरम् :
एकस्मिन् ग्रामे एकः कृषक: निवसति स्म। तस्य चत्वारः पुत्राः आसन्। तेषु परस्परं कलहं प्रवर्तते स्म। कृषकः तान् कलहं न कर्तुम् अशिक्षयत। परन्तु ते उपेक्षमाणाः न शण्वन शिक्षाम। कृषकेण एकम उपायं चिन्तितम। सः यष्टिकानाम् एकं भारमानयत्। सः तं यष्टिकापुञ्चं त्रोटयितुम् पुत्रान् आदिशत्। क्रमशः सर्वेऽयतन्तः। परञ्च न त्रोटयितुम् अशक्नुवन्। कृषकः एकैकां यष्टिकां त्रोटयितु मादिशत्। सर्वेः अनेकाः यष्टिकाः त्रोटिताः। तदा कृषको ब्रूते-“यूयं चेत् कलहं कृत्वा असंगठिताः भविष्यन्ति तर्हि अन्याः दुर्जनाः युष्मान् हनिष्यन्ति।”

(एक गाँव में एक किसान रहता था। उसके चार बेटे थे। उनमें आपस में झगड़ा रहता था। किसान ने उन्हें झगड़ा न करने की शिक्षा दी। परन्तु उन्होंने उपेक्षा करते हुए एक नहीं सुनी। किसान ने एक उपाय सोचा। वह लकड़ियों का एक भार (गट्ठर) लाया। उसने लकड़ियों के समूह (गट्ठर) को तोड़ने का आदेश दिया। क्रमशः सभी ने यत्न किया परन्तु नहीं तोड़ सके। किसान ने एक-एक लकड़ी को तोड़ने का आदेश दिया। सभी ने अनेकों लकड़ियाँ तोड़ र्दी। तब किसान ने कहा-“तुम यदि झगड़ा करके असंगठित रहोगे तो दूसरे दुर्जन तुम्हें मार देंगे।”

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

10. पञ्चमः पुत्रः नास्ति
[सङ्केतसूची-काचित् वृद्धा, चत्वार गावाः, सैन्ये योजयति, सैन्याय प्रेषितवती, मृतौ, ग्रामजनाः, कथयन्ति, किमिति ( रोदनम्, देशसेवार्थं]
उत्तरम् :
बाघशूरग्रामे एका एकाकिनी वृद्धा निवसति। सा सर्वेषां प्रीतिपात्रं, श्रद्धास्पदं च। सा सर्वदैव ईदृशी एकाकिनी नासीत्। तस्याः गृहमपि पुत्रैः सन्ततिभिः पूर्णम् तेषां क्रीडाभिः परिपूर्ण च आसीत्। तस्याः चत्वारः पुत्राः आसन्। सा देशसेवायै ज्येष्ठपुत्रं सैन्ये योजितवती। भारतपाकयुद्धे शत्रू मारयन् सः वीरगति प्राप्तवान्। तदैव सा स्वद्वितीयं तृतीयं चापि पुत्रौ देशसेवार्थं सैन्ये प्रेषितवती। भारतपाकयोः द्वितीयं युद्ध आसीत् तदा तस्याः एकः पुत्रः देशस्य उत्तरक्षेत्रे अपरः पुत्रः च छम्बक्षेत्रे सीमायाम् शत्रूणां हननं कुर्वन्तौ वीरगति प्राप्तवन्तौ।

तथापि एकः पुत्रः तस्याः समीपे आसीत्। सा वीरवृद्धा तमपि चतुर्थं पुत्रं सैन्ये योजनार्थं ग्रामप्रमुखं निवेदितवती। ग्रामप्रमुखः तां एतस्मात् कार्यात् निवारयन् अकथयत्-यत् भवत्याः एषः एकः एव पुत्रः अवशिष्टः। एनम् अन्यकार्ये योजयतु इति। किन्तु तया सः पुत्रः अपि सैन्ये प्रेषितः। कारगिलयुद्धे तस्य मरणवार्ता श्रुत्वा वृद्धायाः नेत्रे अश्रुपूर्णे जाते। ग्रामग्रमुखेन कथितं यत् अधुना किमर्थं रोदनम्। पूर्वं त्वया सैन्ये पुत्रप्रेषणं न करणीयम् आसीत्। तदा अनया वृद्धया कथितं यत् पुत्रस्य मरणवार्तां श्रुत्वा न रोदिमि। पञ्चमः पुत्रः देशसेवार्थं नास्ति खलु इति रोदामि। अद्यापि एषा वृद्धा वीरभावेन सर्वासां ग्रामस्त्रीणां बालिकानां च योगक्षेमाय प्रयतते।

(बाघशूर गाँव में एक अकेली वृद्धा निवास करती है। वह सबकी प्रेमपात्र और श्रद्धास्पद है। वह हमेशा ही इस प्रकार अकेली नहीं थी। उसका घर भी उसके पुत्रों, सन्तानों से परिपूर्ण और उनकी क्रीड़ाओं से भरपूर था। उसके चार पुत्र थे। उसने देशसेवा के लिए बड़े बेटे को सेना में भेज दिया। भारत-पाक युद्ध में शत्रुओं को मारता हुआ वह वीरगति को प्राप्त हो गया। तभी उसने अपने दूसरे और तीसरे पुत्रों को देशसेवा के लिए सेना में भेज दिया। भारत-पाक में दूसरा युद्ध था तब उसका एक पुत्र देश के उत्तर क्षेत्र में और दूसरा पुत्र छम्ब क्षेत्र में सीमा पर शत्रुओं को मारते हुए वीर गति को प्राप्त हो गये। फिर भी एक पुत्र उसके पास था।

उस वीर वृद्धा ने उस चौथे पुत्र को भी सेना में भेजने के लिए गाँव के मुखिया से निवेदन किया। ग्राम-प्रमुख ने उसको इस कार्य से रोकते हुए कहा कि आपका यह एक ही पुत्र शेष रह गया है। इसको अन्य कार्य में लगाओ। परन्तु उसने उस पुत्र को भी सेना में भेज दिया। कारगिल युद्ध में उसकी मृत्यु का समाचार सुनकर वृद्धा की आँखें अश्रुपूरित हो गईं। ग्राम-प्रमुख ने कहा कि अब रुदन क्यों। पहले तुम्हें पुत्र को सेना में नहीं भेजना चाहिए था। तब इस वृद्धा ने कहा-पुत्र की मृत्यु का समाचार सुनकर नहीं रो रही हूँ। वास्तव में पाँचवा पुत्र देशसेवा के लिए नहीं है। इसलिए रो रही हूँ। आज भी यह वृद्धा वीरता के भाव से सारी ग्रामीण स्त्रियों और बालिकाओं के योग क्षेम का प्रयत्न करती है।)

11. कर्त्तव्यनिष्ठः गोपबन्धुदासः।
[सङ्केतसूची-महती वृष्टिः, विश्रान्ति, जलावेगः, हाहाकारः, प्राणान् रक्षित गृहगमनसमये, मुसलाधाररूपेण, दृढस्वरेण,। औषधं, आपद्ग्रस्ताः, गतवान्, बहुदिनेभ्यः, अङ्के।]
उत्तरम् :
एकदा महती वृष्टिः आरब्धा। आदिनं मेघाः विश्रान्तिः नैव प्राप्तवन्तः। निरन्तर वृष्टिकारणात् जलावेगः तीव्रः आसीत्। प्रवाहकारणात्: सर्वत्र जनानां हाहाकारः आसीत्। सर्वे स्वपरिवारजनानां स्वस्य च प्राणान् रक्षितुं प्रयत्नशीला: आसन्। एकः जनः सेवायां निरतः आसीत्। रात्रौ गृहगमनसमये वरुण: रुद्रावतारं प्राप्तवान्। वृष्टि मुसलाधार रूपेण वर्षति स्म। तस्य जनस्य गृहस्य परिस्थितिः अपि गंभीरा आसीत्।

तस्य एकः पुत्रः आसीत्। बहुदिनेभ्यः रुग्णः वेदनां सोढुम् अशक्तः सः मातुः अङ्के शयितवान् आसीत्। माता पुत्रस्य दशां दृष्ट्वा रोदति। पिता अपि द्वन्द्वे आसीत्। स्वीयः रुग्णः पुत्रः अपरत्र सहस्राधिकाः जनाः कष्टे सन्ति। कर्तव्यपरायणः सः छत्रं गृहीत्वा बहिः गतवान्। गमनसमये पत्नी रुदती पृष्टवती-पुत्रं पश्यतु. अहं किं करिष्यामि ? सः दृढ़स्वरेण उक्तवान्-अहमपि किं करिष्यामि? औषधं दत्तम्। इतः परं भगवदिच्छा। अयन्त्र अपि बाला: आपदग्रस्ताः। भगवतः इच्छानुसारं भवतु-इत्युक्त्वा गतवान्। रात्रौ पुत्रः मृतः। रुदन्त्याः मातुः समीपम् आगत्य अन्ये सान्त्वनं कृतवन्तः। एतादृशः कर्तव्यनिष्ठः आसीत् श्री गोपबन्धुदासः, उत्कलमणि : ओरिस्साजनपदीयः।

(एक दिन महान् वृष्टि आरम्भ हुई। पूरे दिन मेघ रुके नहीं। निरन्तर वर्षा के कारण जल का आवेग तीव्र हो गया। प्रवाह के कारण सब जगह लोगों में हाहाकार मचा था। सभी अपने परिवार-जनों और अपने प्राणों की रक्षा करने में प्रयत्नशील थे। एक व्यक्ति सेवा में निरत था। रात में घर जाने के समय वरुण ने रुद्रावतार प्राप्त किया। वर्षा मूसलाधार होने लगी। उस व्यक्ति के घर की परिस्थिति भी गम्भीर थी। उसका एक बेटा था। बहुत दिनों से बीमार था। वह वेदना को सहन करने में असमर्थ था। माँ की गोद में सो रहा था।

माता पुत्र की दशा को देखकर रोती है। पिता भी द्वन्द्ध में था। एक ओर अपना बीमार पुत्र और दूसरी ओर हजारों से अधिक लोग कष्ट में हैं। वह कर्तव्य-परायण छाता लेकर बाहर गया। जाते समय रोती हुई पत्नी पूछ बैठी। पुत्र को देखो, मैं क्या करूंगी ? उसने दृढ़ स्वर में कहा-मैं भी क्या करूंगा ? दवाई दे दी है। इसके बाद ईश्वर इच्छा। और जगह भी बालक आपद्ग्रस्त हैं। ईश्वर की इच्छानुसार हो, ऐसा कहकर चला गया। रात में पुत्र मर गया। रोती हुई माता के समीप आकर अन्य लोग सान्वना देने लगे। ऐसे कर्तव्यनिष्ठ थे श्री गोपबन्धुदास, उड़ीसा के रत्न (उत्कलमणि), उड़ीसा जनपदवासी।)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

12. कालातिक्रमं त्याज्यम्
लीक सङ्केतसूची-श्रेष्ठी, कर्मचारिणः, विलम्बेन, आयाति, पृच्छति, घटिकायन्त्रस्य, कथयति, नवीनं क्रीणीष्व, नियोजमिष्यामि।
उत्तरम् :
कर्णपुर नाम्नि नगरे एकः श्रेष्ठी आसीत्। तस्य प्रभूतं धनम् आसीत्। तस्य बहवः उद्योगशालाः आसन्। तासु उद्योग शालासु अनेके कर्मचारिणः आसन्। श्रेष्ठी नियमपालने दृढ़ः आसीत्। स कणं क्षणं वा व्यर्थं न करोति। सः सर्वान् काल-पालनम् अपेक्षते स्म। तस्य कर्मचारिषु आसीत् एकः काल-पालनं प्रति उदासीनः। सः सदैव विलम्बेन कार्यालयम् आयाति। किमपि मिथ्या निमित्तं कथयति।

एकदा असौ कर्मचारी विलम्बेन कार्यालयम् आगच्छत्। श्रेष्ठी तम् आयान्तम् अपश्यत्। श्रेष्ठी तम् अपृच्छत्-कथं विलम्बेन आयाति ? किमत्र विलम्बस्य कारणम् ? कर्मचारी प्रकोष्टे बद्धं घटिकायन्त्रं पश्यति कथयति च-“अहो! मे घटिकायन्त्रं विलम्बेन चलति। अनेन कारणेन एव मम कालानिपातः। श्रेष्ठी कथयति-त्वं नवीनं घटिकायन्त्रं क्रीणीष्व अथवा अहं नवीनं कर्मचारिणं नियोजयिष्यामि। कर्मचारी क्षमाम् अयाचयत् प्रत्यश्रणोत् च यत् भविष्ये अहं कदापि विलम्बेन न आयास्यामि।

(कर्णपुर नामक नगर में एक सेठ था। उसके पास बहुत-सा धन था। उसकी बहुत-सी उद्योगशालाएँ थीं। उन उद्योगशालाओं में अनेक कर्मचारी थे। सेठ नियमपालन में दृढ़ था। वह कण और क्षण को व्यर्थ नहीं गँवाता था। वह सबसे समय पर आने की अपेक्षा करता था। उन कर्मचारियों में एक समय-पालन के प्रति उदासीन था। वह सदैव देर से आता है और कोई भी मिथ्या बहाना बना देता है।

एक दिन वह कर्मचारी विलम्ब से कार्यालय आया। सेठ ने उसे आते हुए देख लिया। सेठ ने उससे पूछा-‘देर से कैसे आ रहे हो ? देर का क्या कारण है? कर्मचारी कलाई में बँधी घड़ी को देखता है और कहता है-अरे, मेरी घड़ी तो विलम्ब से (लेट) चल रही है। इसी कारण से विलम्ब हो गया है। सेठ कहता है-तुम नयी घड़ी खरीद लो अथवा मैं नया कर्मचारी नियुक्त कर लूँगा। कर्मचारी ने क्षमा-याचना कर ली और वायदा किया कि भविष्य में मैं देर से नहीं आऊँगा।

13. गुप्तधनस्य रहस्यम्
[सङ्केतसूची-मृत्युशय्यायां, तस्य पुत्राः, कलहशीलाः, वृद्धः, गुप्तं धनमिति, प्राप्नोति, क्षेत्रेषु, खननं कुर्वन्ति, धनं न प्राप्तम्, बीजानि वन्ति, वृष्टिः समीचीना। प्रभूतं धान्यं, गुप्तधनस्य।]
उत्तरम् :
रामपुर ग्रामे एकः कृषक: निवसति स्म। सः अतिजीर्णः आसीत् रुग्णश्च। तस्य चत्वारः पुत्राः आसन्। ते कलहशीलाः निरुद्योगिनः च आसन्। क्षेत्रापि अकृष्टानि अनुप्तबीजानि च तिष्ठन्ति। कृषक: तान् मुहुर्मुहुः कथयति कृषि . कर्मणि निरताय। परञ्च ते: तु कलहम् एव कुर्वन्ति। एकदा वृद्धः कृषक: मरणासन्नः भवति। सः स्वात्मजान् आहूय कथयति-पुत्राः इदानीम् अहं प्राणान् त्युक्तमपि इच्छामि। न मे सन्निधम् किञ्चिद् धनम्। यत् किञ्चिद् धनम् अस्ति तत्तु मे क्षेत्रेषु निखातम् अस्ति। एवं त्रुरुन्नेव असौ वृद्धः दिवंगतः।

पुत्राः अन्तिमसंस्कारं श्राद्धम् च विधाय अचिन्तयन्-क्षेत्रेषु धनमस्ति अतः तानि खनितव्यानि। चत्वारः एव भ्रातरः क्षेत्राणि खनितुम् आरब्धाः। सर्वत्र एव खनितं गम्भीरतम परञ्च न किञ्चिद् धनम् प्राप्तम्। धन-प्राप्तेः आशा त्यक्त्वा ते मौनम् अतिष्ठन्। तदा एव तत्र आगच्छत् एकः अन्यः वृद्धः। सोऽवदत्-‘क्षेत्राणि तु युष्माभिः कृष्टानि खनितानि एव। यदि धनं नोपलब्धवन्तः तर्हि एतेषु बीजानि एव वपन्तु। किञ्चित् शस्यं लप्स्यन्ति एव।

ते तथा एव अकुर्वन्। सर्वेषु क्षेत्रेषु बीजानि वपन्ति। वृष्टिः समीचीना आसीत्। तेन क्षेत्रेषु समृद्धं शस्यम् अजायत्। काले प्राप्ते प्रभूतं धान्यम् अभवत्। अन्नराशिम् अवलोक्य ते प्रसन्नाः अभवन्, पितुः वचनस्य अभिप्राय ज्ञातम्। तदा केनापि वृद्धन कथितम्-भूमौ तु प्रभूत धन निखात परञ्च उद्यमेन (परिश्रमेण) एव लब्धु शक्यते।

(रामपुर गाँव में एक किसान रहता था। वह बहत वृद्ध था और बीमार था। उसके चार बेटे थे। वे झगडालू और थे। खेत बिना जुते और बिना बुवे पड़े थे। किसान उनसे बार-बार कहता है-खेती का काम करो, परन्तु वे तो कलह ही करते रहते हैं। एक दिन वृद्ध किसान मरणासन्न होता है। वह मृत्युशय्या पर ही सोता हुआ अपने बेटों को बुलाकर कहता है- पुत्रो! अब मैं प्राण त्यागना चाहता हूँ। मेरे पास धन नहीं है, जो-कुछ धन है वह खेतों में गड़ा हुआ है। इस प्रकार कहता हुआ वह वृद्ध दिवंगत हो गया।

बेटे अन्तिम संस्कार और श्राद्ध करके सोचने लगे-खेतों में धन है, अतः उन्हें खोदना चाहिए। चारों भाई खेतों को खोदने लगे। सब जगह गहरा से गहरा खोदा परन्तु कोई धन प्राप्त नहीं हुआ। धन प्राप्ति की आशा त्याग कर वे मौन बैठ गये। तभी वहाँ एक अन्य वृद्ध आ गया। वह बोला-खेत तो तुमने जोत और खोद ही दिये हैं, यदि हआ तो इनमें बीज ही बो दो। कछ तो फसल प्राप्त कर ही लोगे।

उन्होंने वैसा ही किया। सभी खेतों में बीज बोते हैं। वर्षा अच्छी हो गई थी। उससे खेतों में अच्छी फसल हुई। बहुत सा धान्य प्राप्त हुआ। अन्न राशि को देखकर वे प्रसन्न हो गये तथा पिता के वचनों का अभिप्राय समझे। तब किसी वृद्ध ने कहा-धरती में बहुत सारा धन गड़ा है, परन्तु परिश्रम से ही प्राप्त किया जा सकता है।)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

14. अहिंसा परमोधर्मः
[सङ्केतसूची-अहिंसाधर्मस्यैव, निन्दनीयम्, कर्त्तव्यम्, बुद्धस्य, धर्मेऽहिंसायाः, आततायिरूपेणायान्तम्, कटुवाकप्रयोगश्च,। अहिंसापालनस्य, भगवता, हन्यात्, पूज्यस्थानमासीत्, दुर्भावः, निरपराधानां।]
उत्तरम् :
निरपराधानां प्राणिनां हिंसनं न कर्त्तव्यम्, इत्यहिंसायाः भावः। अस्माकं धर्मेऽहिंसाया: स्थानं महत्त्वपूर्णमस्ति। अहिंसाधर्मस्यैव पालनेन भगवतः बुद्धस्य गणना दशावतारेषु क्रियते। भगवान् महावीरोऽपि अहिंसाधर्मस्यैव पालनेन सर्वेषां पूज्यस्थानमासीत्। निरपराधस्य कस्यापि जन्तोः हिंसनं नूनं निन्दनीयम्। अहिंसायाः पालनं मनसा, वाचा कर्मणा च कर्त्तव्यम्। कस्यापि विषये दुर्भावः कटुवाक्प्रयोगश्च हिंसैव गण्यते। भारतीयसंस्कृतौ केवलं धार्मिक-क्षेत्रे अहिंसापालनस्य महिमा गीत: नहि राजनीतिके व्यवहारे। स्मृतिकृता भगवता मनुना स्पष्टमेवोल्लिखितं यत् गुरूं, बालं वृद्धं वापि आततायिः रूपेणायान्तम् अविचारयन्नेव हन्यात्।

(निरपराध प्राणियों की हिंसा नहीं करनी चाहिए, यह अहिंसा का भाव है। हमारे धर्म में अहिंसा का स्थान बहुत महत्वपूर्ण है। अहिंसा-धर्म के पालन से ही भगवान बुद्ध की गणना दस अवतारों में की जाती है। भगवान् महावीर भी अहिंसा का ही पालन करने से सभी लोगों के सम्मान के पात्र थे। किसी भी निरपराध प्राणी की हिंसा करना निश्चय ही निन्दा करने योग्य है। अहिंसा का पालन मन से, वाणी से और कर्म से करना चाहिए।

किसी के भी बारे में बुरा विचार रखना और कठोर वचनों का प्रयोग करना हिंसा ही गिनी जाती है। भारतीय संस्कृति में केवल धर्म के क्षेत्र में अहिंसा-पालन की महिमा गाई गई है, न कि राजनीति के व्यवहार में। स्मृति-ग्रन्थ के रचनाकार भगवान् मनु ने स्पष्ट ही उल्लेख किया है कि आतातायी के रूप में आये हुए गुरु, बालक अथवा वृद्ध को भी बिना हुए सोचे ही मार देना चाहिए।)

15. वृक्षाणां महत्वम्
[कुर्वन्ति, बुभुक्षिातनां, खगमृगजलचरनराः, वर्षाशीतातपैः, सुखानि प्राणिनः,। पुष्पन्ति, नियन्ते, विचरन्ति, समाश्रयो।]
उत्तरम् :
वृक्षाः भूमौ उद्भवन्ति। वृक्षाः अपि मनुष्य इव भुक्त्वा पीत्वा च जीवन्ति। मूलानि वृक्षाणां मुखानि भवन्ति। ते पादैः जल पिबन्ति अतएव ‘पादपाः’ कथ्यन्ते। तेषां मूलानि भूमितः रसं गृहीत्वा सर्वान् अवयवान् नयन्ति, तेन ते प्रवर्धन्ते, पुष्पन्ति, फलन्ति च। वृक्षाः अपि वर्षाशीतातपैः प्रभाविताः भवन्ति। तेऽपि सुखानि दुःखानि च अनुभवन्ति। तेषु अपि प्राणा: भवन्ति, अतएव ते प्राणिनः इव जायन्ते, वर्धन्ते, पुष्पन्ति, फलन्ति म्रियन्ते च।

ते कदापि खगमगजलचरनराः इव न विचरन्ति अतः अचराः कथ्यन्ते। बहूपकारं कुर्वन्ति वृक्षाः प्राणिनाम्। ते अशरणानां शरणम्, बुभुक्षितानां भोजनम्, संतप्तानां समाश्रयाः, वश्रामगृहाणि सुखिना सोख्योपकरणानि अच्छत्रिणा छत्रम्, निरालम्बिना आलम्बनम्, प्राणवायुभिः प्राणदातारः, वृष्टिकारकाः, मृद्रक्षकाः, सुहृदश्च जगतः। वृक्षारोपणं वृक्षरक्षणं च अस्माकं रक्षायै परमावश्यकम्।

(वृक्ष भूमि पर उगते हैं। वृक्ष भी मनुष्य की तरह खाकर और पीकर जीवित रहते हैं। जड़ें वृक्षों की मुख होती हैं। वे पैरों से जल पीते हैं, इसलिए ‘पादप’ कहलाते हैं। उनकी जड़ें धरती से रस ग्रहण करके सभी अंगों में ले जाती हैं, उससे वे बढ़ते हैं, खिलते हैं और फलते हैं। वृक्ष भी वर्षा, सर्दी, धूप से प्रभावित होते हैं। वे भी सुख और दुःख का अनुभव करते हैं। उनमें भी प्राण होते हैं। अतएव वे प्राणियों की भाँति जन्म लेते हैं, बढ़ते हैं, फूलते, फलते और मरते हैं।

वे कभी भी पक्षी, पशु, जलचर और मनुष्यों की तरह विचरण नहीं करते हैं, अत: अचर कहलाते हैं। वृक्ष प्राणियों का बहुत उपकार करते हैं। वे अशरणों के शरण दाता हैं, भूखों के भोजन, संतप्तों के आश्रय, थके हुओं के विश्रामगृह, सुखियों के सुख-उपकरण, छत्ररहितों के छत्र, बेसहारों के सहारे, प्राणवायु द्वारा प्राण देने वाले, वर्षा करने वाले, मिट्टी की रक्षा करने वाले और जगत् के मित्र हैं। वृक्षारोपण और वृक्षों की रक्षा करना हमारी रक्षा के लिए परम आवश्यक है।)

16. प्रभातदृश्यम्।
[सङ्केतसूची-सर्वजीवान्, वृक्षशाखासु, स्फूर्तिमान्, प्रकृतिप्राङ्गणे, सत्त्वगुणस्य, साम्राज्य, भ्रमणार्थ, भवति, सूर्योदयात्, ओषधिः परमानंद, सर्वप्राणिषु, साफल्याय।]
उत्तरम् :
प्रभातकालः अतिमनोरमः भवति। सूर्योदयात् प्राक् उत्थाय प्रकोष्ठात् बहिः आगत्य प्रकृतिप्राङ्गणे विचरणम् उत्तमः ओषधिः। ये जनाः सूर्योदयात् प्राक् उत्थाय भ्रमणार्थं गच्छन्ति ते अरुणोदयं प्रेक्ष्य परमानन्दं अनुभवन्ति। रात्रौ वृक्षशाखासु निलीनाः खगाः अरुणोदयकाले कलरवं कुवन्ति। आकाशपटले लालिमायाः साम्राज्यं भवति। शनैः शनैः भगवान् भास्करः रक्तस्थालीवत् दृष्टिगोचरः भवति। प्रभातकालः सर्वजीवान् स्व-स्व कार्येषु योजयति। प्रभाते शरीरं स्फूर्तिमान् भवति। धार्मिकाः कथयन्ति यत् प्रात:काले सर्वप्राणिषु सत्वगुणस्य विवृद्धिर्भवति। एतस्मिन् काले कृतं कार्यं साफल्याय भवति।

समय अत्यन्त मनोरम होता है। सूर्योदय से पूर्व उठकर कमरे से बाहर आकर प्रकृति के आँगन में विचरण करना उत्तम औषधि है। जो लोग सूर्योदय से पहले उठकर घूमने के लिए जाते हैं, वे सूर्योदय देखकर परम आनन्द का अनुभव करते हैं। रात में वृक्षों की शाखाओं में छुपे हुए पक्षी सूर्योदय के समय कलरव करते हैं। आकाशपटल में लालिमा का साम्राज्य होता है। धीरे-धीरे भगवान भास्कर लाल थाली की तरह दृष्टिगोचर होते हैं। प्रभातकाल सभी जीवों को अपने-अपने कार्यों में लगा देता है। प्रभात में शरीर फुर्तीला होता है। धार्मिक (लोग) कहते हैं कि प्रभात काल में सभी प्राणियों में सत्वगुण की. वृद्धि होती है। इस समय में किया हुआ कार्य सफलता के लिए होता है।)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

17. होलिकोत्सवः
[सङ्केतसूची-होलिकोत्सवस्य, अग्निना, तेषु प्रमुखः, स्वयमेव, निर्देशन, भूत्वा, आयोजिताः, दहनेन, हिरण्यकशिपोः,। सम्बद्धः, वरप्रभावेण, प्रह्लाद, प्रज्ज्वलितेन, स्मृतिरूपेण।]
उत्तरम् :
अस्माकं देशे अनेके उत्सवाः आयोजिताः भवन्ति, होलिकोत्सवः तेषु प्रमुखः अस्ति। भारतीयसंस्कृती होलिकोत्सवस्य विशिष्टं महत्वं वर्तते। हिरण्यकशिपोः भगिन्या: होलिकायाः दहनेन अयम् उत्सवः सम्बद्धः अस्ति। सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म। अतएव हिरण्यकशिपोः निर्देशेन सा प्रहलादम् अङ्के उपावेश्य अग्नौ उपविष्टवती।

परन्तु प्रह्लादस्य भक्त्या प्रसन्नो भूत्वा नारायणः प्रहलादं रक्षितवान्। प्रज्ज्वलितेन अग्निना सा स्वयमेव दग्धा। तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्ष फाल्गुन-पूर्णिमावसरे होलिकोत्सवः भवति। – (हमारे देश में अनेक उत्सव आयोजित होते हैं। होलिकोत्सव उनमें से प्रमुख है। भारतीय संस्कृति में होली के उत्सव का विशेष महत्व होता है। हिरण्यकशिपु की बहिन होलिका के दहन से यह उत्सव सम्बन्ध रखता है।

वह देवता के वर के से अग्नि से जलती नहीं थी। अतः हिरण्यकशिपु के निर्देशानुसार वह प्रहलाद को गोद में बैठाकर आग में बैठ गई। परन्तु प्रहलाद की भक्ति से प्रसन्न होकर नारायण ने प्रहलाद की रक्षा की। जलती हुई आग के द्वारा वह स्वयं ही जला दी गई। उस घटना की स्मृति के रूप में फाल्गुन पूर्णिमा के अवसर पर होली का उत्सव होता है।)

18. विद्यालयस्य वार्षिकोत्सवः
[सङ्केतसूची-प्रतियोगितासु, वार्षिकोत्सवः, राजकीयः, अस्माकं, व्यवस्था, विद्यालयस्य, शतप्रतिशतः, मुख्यातिथिः।]
उत्तरम् :
अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति. एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणामः शतप्रतिशतं भवति। क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्राः बहून् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः परह्यः सम्पन्नो जातः। अस्माक प्रदेशस्य राज्यपाल: मुख्यातिथिः आसीत्।

(हमारा विद्यालय राजकीय विद्यालय है। यहाँ पढ़ाई की तो श्रेष्ठ व्यवस्था है ही साथ-साथ खेलों की भी व्यवस्था सुलभ है। इसलिए हमारे विद्यालय की सभी कक्षाओं का परिणाम शत-प्रतिशत रहता है। खेल प्रतियोगिताओं में भी हमारे विद्यालय के छात्रों ने बहुत पुरस्कार प्राप्त किये। हमारे विद्यालय का वार्षिक उत्सव परसों सम्पन्न हुआ। हमारे प्रदेश के राज्यपाल मुख्य अतिथि थे।)

19. चलभाषितयंत्रम्।
[सङ्केतसूची-आरूढाः, युवकाः, कक्षासु, यन्त्रम्, चलन्तः, आविष्कारः, नवीनतमान्, कार्येषु, अधिकतमा, लोकप्रियं,। कर्मकराः, कर्णभूषणं, प्रवचनं, अविवेकपूर्णः, दुर्घटना, दुष्प्रयोगेण।]
उत्तरम् :
वैज्ञानिकाः सञ्चारसाधनेषु प्रतिदिनं नवीनतमान् आविष्कारान् कुर्वन्ति येन सन्देशप्रेषणे अधिकतमा सुविधा स्यात्। चलभाषितयन्त्रम् (मोबाइल-सैलफोन) तादृशमेव लोकप्रियं यन्त्रम्। बालोः, वृद्धाः, युवकाः, पुरुषाः, महिलाः नागरिकाः, ग्रामीणाः कर्मकराः च सर्वेषाम् एव एतत् कर्णभूषणं जातम्। यानानि आरूढाः, कार्यालयेषु कार्य कुर्वन्तः, मार्गेषु चलन्तः, सभागारेषु प्रवचनं शृण्वन्तः जनाः अस्य ध्वनिं श्रुत्वा वार्तामग्नाः भवन्ति। अविवेकपूर्णः अस्य प्रयोगः कार्येषु व्यवधानं करोति। मार्गेषु दुर्घटनाः भवन्ति। सभागारेषु, कक्षासु अन्य स्थानेषु च अव्यवस्था भवति। सत्यमस्ति यत् आविष्कार: कदापि हानिकरः न, परन्तु तस्य दुष्प्रयोगेण जीवनस्य शान्ति: नश्यति।

(वैज्ञानिक संचार के साधनों में प्रतिदिन नवीनतम आविष्कार कर रहे हैं जिससे सन्देश भेजने में अधिकतम सुविधा हो। मोबाइल-सैलफोन इसी प्रकार का लोकप्रिय यन्त्र है। बच्चे, वृद्ध, युवा, पुरुष, स्त्रियाँ, नगरवासी, ग्रामीण और कर्मचारी (नौकर) सभी का यह कान का आभूषण बन गया है। वाहनों पर आरूढ़, कार्यालय में काम करते हुए, मार्गों पर चलते हुए सभागारों में प्रवचन सुनते हुए लोग इसकी आवाज सुनकर बात करने में मग्न हो जाते हैं। इसका अविवेकपूर्ण प्रयोग कार्यों में अड़चन पैदा करता है। मार्गों में दुर्घटनाएँ होती हैं। सभागारों में, कक्षाओं में और अन्य स्थानों पर अव्यवस्था होती है। यह सच है कि आविष्कार कभी हानिकारक नहीं’ परन्तु उसका दुष्प्रयोग करने से जीवन की शान्ति नष्ट हो जाती है।)

JAC Class 9 Sanskrit रचना संकेताधारित अनुच्छेदलेखनम्

20. धनस्य महत्त्वम्
[सङ्केतसूची-हरिष्यति, महत्वम्, भोजनम्, धनस्य, धनार्जन, अधिकाधिक, प्रच्छादनाय, प्रयोग, जीवननिवहिः, लोभेन,। दु:खमेव, रक्षणे, उचितसाधनैः, कुर्याम, असहायाः।]
उत्तरम् :
जीवने धनस्य अत्यधिक महत्वम् अस्ति। धनेन जीवननिर्वाहः भवति। धनं विना वयं कथं भोजनम् अपि प्राप्तुं शक्नुमः? परन्तु यदि लोभेन वयम् अन्धः भूत्वा अधिकाधिकं धनं प्राप्तुम् इच्छामः, अनुचितसाधनानां प्रयोगं कुर्मः, तर्हि तेन धनेन दुःखमेव भविष्यति। तस्य रक्षणे एव समय: व्यतीतः भवति। कोऽपि तद् हरिष्यति इति चिन्ताप्रतिक्षणं वर्धते। धनाभिमानं विवेकं नाशयति। कृष्णधनस्य प्रच्छादनाय महान् क्लेशः भवति। अतः वयम् उचितसाधनैः एवं धनार्जनं कुर्याम, कस्मै अपि ईां न कुर्याम अपितु यथाशक्ति ये असहाया: सन्ति-तेषां-साहाय्यं कुर्याम। त्यागेन एव धनस्य संरक्षणं भवति।

(जीवन में धन का अत्यधिक महत्व होता है। धन से जीवन-निर्वाह होता है। धन के बिना हम भोजन भी कैसे प्राप्त कर सकते हैं? परन्तु यदि हम लोभ से अन्धे होकर अधिकाधिक धन प्राप्त करना चाहते हैं, अनुचित साधनों का प्रयोग करते हैं, होगा। उसके संरक्षण में ही समय व्यतीत होता है। कोई उसका हरण कर लेगा, इस प्रकार की चिन्ता प्रतिक्षण बढ़ती है। धन का अभिमान विवेक का नाश करता है। काले धन को छिपाने में महान् कष्ट होता है। अतः हमें उचित साधनों से ही धनार्जन करना चाहिए, किसी से ईर्ष्या नहीं करनी चाहिए, अपितु जो असहाय हैं-उनकी यथाशक्तिक सहायता करनी चाहिए। त्याग से ही धन की रक्षा होती है।)

Leave a Comment